Original

कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभस् ।सम्पेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिर् अपि श्रियं तनोति ॥

Segmented

कान्तानाम् कृत-पुलकः स्तन-अङ्गरागे वक्त्रेषु च्युत-तिलकेषु मौक्तिक-आभः संपेदे श्रम-सलिल-उद्गमः विभूषा रम्याणाम् विकृतिः अपि श्रियम् तनोति

Analysis

Word Lemma Parse
कान्तानाम् कान्ता pos=n,g=f,c=6,n=p
कृत कृ pos=va,comp=y,f=part
पुलकः पुलक pos=n,g=m,c=1,n=s
स्तन स्तन pos=n,comp=y
अङ्गरागे अङ्गराग pos=n,g=m,c=7,n=s
वक्त्रेषु वक्त्र pos=n,g=n,c=7,n=p
च्युत च्यु pos=va,comp=y,f=part
तिलकेषु तिलक pos=n,g=n,c=7,n=p
मौक्तिक मौक्तिक pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
संपेदे सम्पद् pos=v,p=3,n=s,l=lit
श्रम श्रम pos=n,comp=y
सलिल सलिल pos=n,comp=y
उद्गमः उद्गम pos=n,g=m,c=1,n=s
विभूषा विभूषा pos=n,g=f,c=1,n=s
रम्याणाम् रम्या pos=n,g=f,c=6,n=p
विकृतिः विकृति pos=n,g=f,c=1,n=s
अपि अपि pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
तनोति तन् pos=v,p=3,n=s,l=lat