Original

सास्रावसक्तकमनियपरिच्छदानाम् अध्वश्रमातुरवधूजनसेवितानाम् ।जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥

Segmented

अध्व-श्रम-आतुर-वधू-जन-सेवितानाम् जज्ञे निवेशन-विभाग-परिष्कृतानाम् लक्ष्मीः पुर-उपवन-जा वन-पादपानाम्

Analysis

Word Lemma Parse
अध्व अध्वन् pos=n,comp=y
श्रम श्रम pos=n,comp=y
आतुर आतुर pos=a,comp=y
वधू वधू pos=n,comp=y
जन जन pos=n,comp=y
सेवितानाम् सेव् pos=va,g=m,c=6,n=p,f=part
जज्ञे जन् pos=v,p=3,n=s,l=lit
निवेशन निवेशन pos=n,comp=y
विभाग विभाग pos=n,comp=y
परिष्कृतानाम् परिष्कृ pos=va,g=m,c=6,n=p,f=part
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
पुर पुर pos=n,comp=y
उपवन उपवन pos=n,comp=y
जा pos=a,g=f,c=1,n=s
वन वन pos=n,comp=y
पादपानाम् पादप pos=n,g=m,c=6,n=p