Original

सादृश्यं दधति गभीरमेघघोषैर् उन्निद्रक्षुभितमृगाधिपश्रुतानि ।आतेनुश् चकितचकोरनीलकण्ठान् कच्छान्तान् अमरमहेभबृंहितानि ॥

Segmented

सादृश्यम् दधति गभीर-मेघ-घोषैः उन्निद्र-क्षुभित-मृगाधिप-श्रुतानि आतेनुः चक्-चकोर-नील-कण्ठान् कच्छ-अन्तान् अमर-महा-इभ-बृंहितानि

Analysis

Word Lemma Parse
सादृश्यम् सादृश्य pos=n,g=n,c=2,n=s
दधति धा pos=v,p=3,n=p,l=lat
गभीर गभीर pos=a,comp=y
मेघ मेघ pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
उन्निद्र उन्निद्र pos=a,comp=y
क्षुभित क्षुभ् pos=va,comp=y,f=part
मृगाधिप मृगाधिप pos=n,comp=y
श्रुतानि श्रुत pos=n,g=n,c=1,n=p
आतेनुः आतन् pos=v,p=3,n=p,l=lit
चक् चक् pos=va,comp=y,f=part
चकोर चकोर pos=n,comp=y
नील नील pos=a,comp=y
कण्ठान् कण्ठ pos=n,g=m,c=2,n=p
कच्छ कच्छ pos=n,comp=y
अन्तान् अन्त pos=n,g=m,c=2,n=p
अमर अमर pos=n,comp=y
महा महत् pos=a,comp=y
इभ इभ pos=n,comp=y
बृंहितानि बृंहित pos=n,g=n,c=1,n=p