Original

निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर् मदजलम् उज्झताम् अजस्रम् ।आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिम् उवाह गन्धवाहः ॥

Segmented

निःशेषम् प्रशमय्-रेणु वारणानाम् स्रोतोभिः मद-जलम् उझताम् अजस्रम् आमोदम् व्यवधा-भूरि-पुष्प-गन्धः भिन्न-एला-सुरभि उवाह गन्धवाहः

Analysis

Word Lemma Parse
निःशेषम् निःशेष pos=a,g=n,c=2,n=s
प्रशमय् प्रशमय् pos=va,comp=y,f=part
रेणु रेणु pos=n,g=n,c=2,n=s
वारणानाम् वारण pos=n,g=m,c=6,n=p
स्रोतोभिः स्रोतस् pos=n,g=n,c=3,n=p
मद मद pos=n,comp=y
जलम् जल pos=n,g=n,c=2,n=s
उझताम् उझ् pos=va,g=m,c=6,n=p,f=part
अजस्रम् अजस्रम् pos=i
आमोदम् आमोद pos=n,g=m,c=2,n=s
व्यवधा व्यवधा pos=va,comp=y,f=part
भूरि भूरि pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
एला एला pos=n,comp=y
सुरभि सुरभि pos=n,g=m,c=2,n=s
उवाह वह् pos=v,p=3,n=s,l=lit
गन्धवाहः गन्धवाह pos=n,g=m,c=1,n=s