Original

श्रीमद्भिर् नियमितकन्धरापरान्तैः संसक्तैर् अगुरुवनेषु साङ्गहारम् ।सम्प्रापे निसृतमदाम्बुभिर् गजेन्द्रैः प्रस्यन्दिप्रचलितगण्डशैलशोभा ॥

Segmented

श्रीमद्भिः नियमित-कंधर-पर-अन्तैः संसक्तैः अगुरु-वनेषु स अङ्ग-हारम् सम्प्रापे निसृ-मद-अम्बुभिः गज-इन्द्रैः प्रस्यन्दिन्-प्रचलित-गण्डशैल-शोभा

Analysis

Word Lemma Parse
श्रीमद्भिः श्रीमत् pos=a,g=m,c=3,n=p
नियमित नियम् pos=va,comp=y,f=part
कंधर कंधर pos=n,comp=y
पर पर pos=n,comp=y
अन्तैः अन्त pos=n,g=m,c=3,n=p
संसक्तैः संसञ्ज् pos=va,g=m,c=3,n=p,f=part
अगुरु अगुरु pos=n,comp=y
वनेषु वन pos=n,g=n,c=7,n=p
pos=i
अङ्ग अङ्ग pos=n,comp=y
हारम् हार pos=n,g=n,c=2,n=s
सम्प्रापे सम्प्राप् pos=v,p=3,n=s,l=lit
निसृ निसृ pos=va,comp=y,f=part
मद मद pos=n,comp=y
अम्बुभिः अम्बु pos=n,g=m,c=3,n=p
गज गज pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
प्रस्यन्दिन् प्रस्यन्दिन् pos=a,comp=y
प्रचलित प्रचल् pos=va,comp=y,f=part
गण्डशैल गण्डशैल pos=n,comp=y
शोभा शोभा pos=n,g=f,c=1,n=s