Original

आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु ।मातङ्गोन्मथितसरोजरेणुपिङ्गं माञ्जिष्ठं वसनम् इवाम्बु निर्बभासे ॥

Segmented

आकीर्णम् बल-रजसा घन-अरुणेन प्रक्षोभैः सपदि तरङ्गितम् तटेषु मातङ्ग-उन्मथित-सरोज-रेणु-पिङ्गम् माञ्जिष्ठम् वसनम् इव अम्बु निर्बभासे

Analysis

Word Lemma Parse
आकीर्णम् आकृ pos=va,g=n,c=1,n=s,f=part
बल बल pos=n,comp=y
रजसा रजस् pos=n,g=n,c=3,n=s
घन घन pos=a,comp=y
अरुणेन अरुण pos=a,g=n,c=3,n=s
प्रक्षोभैः प्रक्षोभ pos=n,g=m,c=3,n=p
सपदि सपदि pos=i
तरङ्गितम् तरंगित pos=a,g=n,c=1,n=s
तटेषु तट pos=n,g=n,c=7,n=p
मातङ्ग मातंग pos=n,comp=y
उन्मथित उन्मथ् pos=va,comp=y,f=part
सरोज सरोज pos=n,comp=y
रेणु रेणु pos=n,comp=y
पिङ्गम् पिङ्ग pos=a,g=n,c=1,n=s
माञ्जिष्ठम् माञ्जिष्ठ pos=a,g=n,c=1,n=s
वसनम् वसन pos=n,g=n,c=1,n=s
इव इव pos=i
अम्बु अम्बु pos=n,g=n,c=1,n=s
निर्बभासे निर्भास् pos=v,p=3,n=s,l=lit