Original

प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा ।किञ्जल्कव्यवहितताम्रदानलेखैर् उत्तेरुः सरसिजगन्धिभिः कपोलैः ॥

Segmented

निम्नगायाः क्रीडन्तो गज-पतयः पयांसि कृत्वा किञ्जल्क-व्यवधा-ताम्र-दान-लेखा उत्तेरुः सरसिज-गन्धिन् कपोलैः

Analysis

Word Lemma Parse
निम्नगायाः निम्नगा pos=n,g=f,c=6,n=s
क्रीडन्तो क्रीड् pos=va,g=m,c=1,n=p,f=part
गज गज pos=n,comp=y
पतयः पति pos=n,g=m,c=1,n=p
पयांसि पयस् pos=n,g=n,c=2,n=p
कृत्वा कृ pos=vi
किञ्जल्क किञ्जल्क pos=n,comp=y
व्यवधा व्यवधा pos=va,comp=y,f=part
ताम्र ताम्र pos=a,comp=y
दान दान pos=n,comp=y
लेखा लेखा pos=n,g=m,c=3,n=p
उत्तेरुः उत्तृ pos=v,p=3,n=p,l=lit
सरसिज सरसिज pos=n,comp=y
गन्धिन् गन्धिन् pos=a,g=m,c=3,n=p
कपोलैः कपोल pos=n,g=m,c=3,n=p