Original

आघ्राय क्षणम् अतितृष्यतापि रोषाद् उत्तीरं निहितविवृत्तलोचनेन ।सम्पृक्तं वनकरिनां मदाम्बुसेकैर् नाचेमे हिमम् अपि वारि वारणेन ॥

Segmented

आघ्राय क्षणम् अतितृः अपि रोषाद् उत्तीरम् निहित-विवृत्त-लोचनेन संपृक्तम् वन-करिणाम् मद-अम्बु-सेकैः न आचेमे हिमम् अपि वारि वारणेन

Analysis

Word Lemma Parse
आघ्राय आघ्रा pos=vi
क्षणम् क्षण pos=n,g=m,c=2,n=s
अतितृः अतितृष् pos=va,g=m,c=3,n=s,f=part
अपि अपि pos=i
रोषाद् रोष pos=n,g=m,c=5,n=s
उत्तीरम् उत्तीरम् pos=i
निहित निधा pos=va,comp=y,f=part
विवृत्त विवृत् pos=va,comp=y,f=part
लोचनेन लोचन pos=n,g=m,c=3,n=s
संपृक्तम् सम्पृच् pos=va,g=n,c=1,n=s,f=part
वन वन pos=n,comp=y
करिणाम् करिन् pos=n,g=m,c=6,n=p
मद मद pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
सेकैः सेक pos=n,g=m,c=3,n=p
pos=i
आचेमे आचम् pos=v,p=3,n=s,l=lit
हिमम् हिम pos=a,g=n,c=1,n=s
अपि अपि pos=i
वारि वारि pos=n,g=n,c=1,n=s
वारणेन वारण pos=n,g=m,c=3,n=s