Original

आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण ।संमार्जन्न् अरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ॥

Segmented

आरोढुः समवनतस्य पीत-शेषे स आशङ्कम् पयसि समीरिते करेण संमार्जन्न् अरुण-मद-स्रुति कपोलौ सस्यन्दे मद इव शीकरः करेणोः

Analysis

Word Lemma Parse
आरोढुः आरोढृ pos=n,g=m,c=6,n=s
समवनतस्य समवनम् pos=va,g=m,c=6,n=s,f=part
पीत पा pos=va,comp=y,f=part
शेषे शेष pos=n,g=n,c=7,n=s
pos=i
आशङ्कम् आशङ्का pos=n,g=n,c=2,n=s
पयसि पयस् pos=n,g=n,c=7,n=s
समीरिते समीरय् pos=va,g=n,c=7,n=s,f=part
करेण कर pos=n,g=m,c=3,n=s
संमार्जन्न् सम्मृज् pos=va,g=m,c=1,n=s,f=part
अरुण अरुण pos=a,comp=y
मद मद pos=n,comp=y
स्रुति स्रुति pos=n,g=m,c=2,n=d
कपोलौ कपोल pos=n,g=m,c=2,n=d
सस्यन्दे स्यन्द् pos=v,p=3,n=s,l=lit
मद मद pos=n,g=m,c=1,n=s
इव इव pos=i
शीकरः शीकर pos=n,g=m,c=1,n=s
करेणोः करेणु pos=n,g=m,c=6,n=s