Original

आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः ।मूर्धानं निहितशिताङ्कुशं विधुन्वन् यन्तारं न विगणयांचकार नागः ॥

Segmented

आयस्तः सुरसरित्-ओघ-रुद्ध-वर्त्मा सम्प्राप्तुम् वन-गज-दान-गन्धि रोधः मूर्धानम् निहित-शित-अङ्कुशम् विधुन्वन् यन्तारम् न विगणयांचकार नागः

Analysis

Word Lemma Parse
आयस्तः आयस् pos=va,g=m,c=1,n=s,f=part
सुरसरित् सुरसरित् pos=n,comp=y
ओघ ओघ pos=n,comp=y
रुद्ध रुध् pos=va,comp=y,f=part
वर्त्मा वर्त्मन् pos=n,g=m,c=1,n=s
सम्प्राप्तुम् सम्प्राप् pos=vi
वन वन pos=n,comp=y
गज गज pos=n,comp=y
दान दान pos=n,comp=y
गन्धि गन्धि pos=a,g=n,c=2,n=s
रोधः रोधस् pos=n,g=n,c=2,n=s
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
निहित निधा pos=va,comp=y,f=part
शित शा pos=va,comp=y,f=part
अङ्कुशम् अङ्कुश pos=n,g=m,c=2,n=s
विधुन्वन् विधू pos=va,g=m,c=1,n=s,f=part
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
pos=i
विगणयांचकार विगणय् pos=v,p=3,n=s,l=lit
नागः नाग pos=n,g=m,c=1,n=s