Original

धूतानाम् अभिमुखपातिभिः समीरैर् आयासाद् अविशदलोचनोत्पलानाम् ।आनिन्ये मदजनितां श्रियं वधूनाम् उष्णांशुद्युतिजनितः कपोलरागः ॥

Segmented

धूतानाम् अभिमुख-पातिन् समीरैः आयासाद् अ विशद-लोचन-उत्पलानाम् आनिन्ये मद-जनिताम् श्रियम् वधूनाम् उष्णांशु-द्युति-जनितः कपोल-रागः

Analysis

Word Lemma Parse
धूतानाम् धू pos=va,g=f,c=6,n=p,f=part
अभिमुख अभिमुख pos=a,comp=y
पातिन् पातिन् pos=a,g=m,c=3,n=p
समीरैः समीर pos=n,g=m,c=3,n=p
आयासाद् आयास pos=n,g=m,c=5,n=s
pos=i
विशद विशद pos=a,comp=y
लोचन लोचन pos=n,comp=y
उत्पलानाम् उत्पल pos=n,g=f,c=6,n=p
आनिन्ये आनी pos=v,p=3,n=s,l=lit
मद मद pos=n,comp=y
जनिताम् जनय् pos=va,g=f,c=2,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
वधूनाम् वधू pos=n,g=f,c=6,n=p
उष्णांशु उष्णांशु pos=n,comp=y
द्युति द्युति pos=n,comp=y
जनितः जनय् pos=va,g=m,c=1,n=s,f=part
कपोल कपोल pos=n,comp=y
रागः राग pos=n,g=m,c=1,n=s