Original

क्लान्तो ऽपि त्रिदशवधूजनः पुरस्ताल् लीनाहिश्वसितविलोलपल्लवानाम् ।सेव्यानां हतविनयैर् इवावृतानां सम्पर्कं परिहरति स्म चन्दनानाम् ॥

Segmented

क्लान्तो ऽपि त्रिदश-वधू-जनः पुरस्ताल् लीन-अहि-श्वसित-विलोल-पल्लवानाम् सेव्यानाम् हत-विनयैः इव आवृतानाम् सम्पर्कम् परिहरति स्म चन्दनानाम्

Analysis

Word Lemma Parse
क्लान्तो क्लम् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
त्रिदश त्रिदश pos=n,comp=y
वधू वधू pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
पुरस्ताल् पुरस्तात् pos=i
लीन ली pos=va,comp=y,f=part
अहि अहि pos=n,comp=y
श्वसित श्वसित pos=n,comp=y
विलोल विलोल pos=a,comp=y
पल्लवानाम् पल्लव pos=n,g=m,c=6,n=p
सेव्यानाम् सेव् pos=va,g=m,c=6,n=p,f=krtya
हत हन् pos=va,comp=y,f=part
विनयैः विनय pos=n,g=m,c=3,n=p
इव इव pos=i
आवृतानाम् आवृ pos=va,g=m,c=6,n=p,f=part
सम्पर्कम् सम्पर्क pos=n,g=m,c=2,n=s
परिहरति परिहृ pos=v,p=3,n=s,l=lat
स्म स्म pos=i
चन्दनानाम् चन्दन pos=n,g=m,c=6,n=p