Original

सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानाम् ।साफल्यं ययुर् अमराङ्गनोपभुक्ताः सा लक्ष्मीर् उपकुरुते यया परेषाम् ॥

Segmented

स आमोद कुसुम-तरु-श्रियः विविक्ताः सम्पत्तिः किसलय-शालिनी-लतानाम् साफल्यम् ययुः अमर-अङ्गना-उपभुज् सा लक्ष्मीः उपकुरुते यया परेषाम्

Analysis

Word Lemma Parse
pos=i
आमोद आमोद pos=n,g=f,c=1,n=p
कुसुम कुसुम pos=n,comp=y
तरु तरु pos=n,comp=y
श्रियः श्री pos=n,g=f,c=1,n=p
विविक्ताः विविक्त pos=a,g=f,c=1,n=p
सम्पत्तिः सम्पत्ति pos=n,g=f,c=1,n=s
किसलय किसलय pos=n,comp=y
शालिनी शालिनी pos=n,comp=y
लतानाम् लता pos=n,g=f,c=6,n=p
साफल्यम् साफल्य pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
अमर अमर pos=n,comp=y
अङ्गना अङ्गना pos=n,comp=y
उपभुज् उपभुज् pos=va,g=f,c=1,n=p,f=part
सा तद् pos=n,g=f,c=1,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
उपकुरुते उपकृ pos=v,p=3,n=s,l=lat
यया यद् pos=n,g=f,c=3,n=s
परेषाम् पर pos=n,g=m,c=6,n=p