Original

भूभर्तुः समधिकम् आदधे तदोर्व्याः श्रीमत्तां हरिसखवाहिनीनिवेशः ।संसक्तौ किम् असुलभं महोदयानाम् उच्छ्रायं नयति यदृच्छयापि योगः ॥

Segmented

भूभर्तुः समधिकम् आदधे तदा उर्व्याः श्रीमत्-ताम् हरि-सख-वाहिनी-निवेशः संसक्तौ किम् असुलभम् महोदयानाम् उच्छ्रायम् नयति यदृच्छया अपि योगः

Analysis

Word Lemma Parse
भूभर्तुः भूभर्तृ pos=n,g=m,c=6,n=s
समधिकम् समधिक pos=a,g=m,c=2,n=s
आदधे आधा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
उर्व्याः उर्वी pos=n,g=f,c=6,n=s
श्रीमत् श्रीमत् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
हरि हरि pos=n,comp=y
सख सख pos=n,comp=y
वाहिनी वाहिनी pos=n,comp=y
निवेशः निवेश pos=n,g=m,c=1,n=s
संसक्तौ संसक्ति pos=n,g=f,c=7,n=s
किम् pos=n,g=n,c=1,n=s
असुलभम् असुलभ pos=a,g=n,c=1,n=s
महोदयानाम् महोदय pos=n,g=m,c=6,n=p
उच्छ्रायम् उच्छ्राय pos=n,g=m,c=2,n=s
नयति नी pos=v,p=3,n=s,l=lat
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
अपि अपि pos=i
योगः योग pos=n,g=m,c=1,n=s