Original

सम्भोगक्षमगहनाम् अथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि ।अध्यूषुश् च्युतकुसुमाचितां सहाया वृत्रारेर् अविरलशाद्वलां धरित्रीम् ॥

Segmented

संभोग-क्षम-गहनाम् अथ उपगङ्गम् बिभ्राणाम् ज्वलित-मणि सैकतानि अध्यूषुः च्युत-कुसुम-आचिताम् सहाया वृत्रारेः अविरल-शाद्वलाम् धरित्रीम्

Analysis

Word Lemma Parse
संभोग सम्भोग pos=n,comp=y
क्षम क्षम pos=a,comp=y
गहनाम् गहन pos=a,g=f,c=2,n=s
अथ अथ pos=i
उपगङ्गम् उपगङ्गम् pos=i
बिभ्राणाम् भृ pos=va,g=f,c=2,n=s,f=part
ज्वलित ज्वल् pos=va,comp=y,f=part
मणि मणि pos=n,g=n,c=2,n=p
सैकतानि सैकत pos=n,g=n,c=2,n=p
अध्यूषुः अधिवस् pos=v,p=3,n=p,l=lit
च्युत च्यु pos=va,comp=y,f=part
कुसुम कुसुम pos=n,comp=y
आचिताम् आचि pos=va,g=f,c=2,n=s,f=part
सहाया सहाय pos=n,g=m,c=1,n=p
वृत्रारेः वृत्रारि pos=n,g=m,c=6,n=s
अविरल अविरल pos=a,comp=y
शाद्वलाम् शाद्वल pos=n,g=f,c=2,n=s
धरित्रीम् धरित्री pos=n,g=f,c=2,n=s