Original

नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन् नवसलिलारुणं वहन्ती ।आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ॥

Segmented

नीरन्ध्रम् पथिषु रजो रथाङ्ग-नुन्नम् पर्यस्यन् नव-सलिल-अरुणम् वहन्ती आतेने वन-गहनानि वाहिनी सा घर्म-अन्त-क्षुभित-जला इव जह्नुकन्या

Analysis

Word Lemma Parse
नीरन्ध्रम् नीरन्ध्र pos=a,g=n,c=2,n=s
पथिषु पथिन् pos=n,g=,c=7,n=p
रजो रजस् pos=n,g=n,c=2,n=s
रथाङ्ग रथाङ्ग pos=n,comp=y
नुन्नम् नुद् pos=va,g=n,c=2,n=s,f=part
पर्यस्यन् पर्यस् pos=va,g=n,c=1,n=s,f=part
नव नव pos=a,comp=y
सलिल सलिल pos=n,comp=y
अरुणम् अरुण pos=a,g=n,c=2,n=s
वहन्ती वह् pos=va,g=f,c=1,n=s,f=part
आतेने आतन् pos=v,p=3,n=s,l=lit
वन वन pos=n,comp=y
गहनानि गहन pos=n,g=n,c=2,n=p
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
घर्म घर्म pos=n,comp=y
अन्त अन्त pos=n,comp=y
क्षुभित क्षुभ् pos=va,comp=y,f=part
जला जल pos=n,g=f,c=1,n=s
इव इव pos=i
जह्नुकन्या जह्नुकन्या pos=n,g=f,c=1,n=s