Original

आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियम् अवमत्य धूर्गतानाम् ।सव्याजं निजकरिणीभिर् आत्तचित्ताः प्रस्थानं सुरकरिणः कथंचिद् ईषुः ॥

Segmented

आसन्न-द्विप-पदवी-मद-अनिलाय क्रुध्यन्तो धियम् अवमत्य धूर्गतानाम् स व्याजम् निज-करिणी आत्त-चित्ताः प्रस्थानम् सुर-करिन् कथंचिद् ईषुः

Analysis

Word Lemma Parse
आसन्न आसन्न pos=a,comp=y
द्विप द्विप pos=n,comp=y
पदवी पदवी pos=n,comp=y
मद मद pos=n,comp=y
अनिलाय अनिल pos=n,g=m,c=4,n=s
क्रुध्यन्तो क्रुध् pos=va,g=m,c=1,n=p,f=part
धियम् धी pos=n,g=f,c=2,n=s
अवमत्य अवमन् pos=vi
धूर्गतानाम् धूर्गत pos=a,g=m,c=6,n=p
pos=i
व्याजम् व्याज pos=n,g=n,c=2,n=s
निज निज pos=a,comp=y
करिणी करिणी pos=n,g=f,c=3,n=p
आत्त आदा pos=va,comp=y,f=part
चित्ताः चित्त pos=n,g=m,c=1,n=p
प्रस्थानम् प्रस्थान pos=n,g=n,c=2,n=s
सुर सुर pos=n,comp=y
करिन् करिन् pos=n,g=m,c=1,n=p
कथंचिद् कथंचिद् pos=i
ईषुः इष् pos=v,p=3,n=p,l=lit