Original

सम्भिन्नाम् अविरलपातिभिर् मयूखैर् नीलानां भृशम् उपमेखलं मणीनाम् ।विच्छिनाम् इव वनिता नभोन्तराले वप्राम्भःस्रुतिम् अवलोकयांबभूवुः ॥

Segmented

संभिन्नाम् अविरल-पातिन् मयूखैः नीलानाम् भृशम् उपमेखलम् मणीनाम् विच्छिन्नाम् इव वनिता नभः-अन्तराले वप्र-अम्भः-स्रुतिम् अवलोकयांबभूवुः

Analysis

Word Lemma Parse
संभिन्नाम् सम्भिद् pos=va,g=f,c=2,n=s,f=part
अविरल अविरल pos=a,comp=y
पातिन् पातिन् pos=a,g=m,c=3,n=p
मयूखैः मयूख pos=n,g=m,c=3,n=p
नीलानाम् नील pos=a,g=m,c=6,n=p
भृशम् भृशम् pos=i
उपमेखलम् उपमेखलम् pos=i
मणीनाम् मणि pos=n,g=m,c=6,n=p
विच्छिन्नाम् विच्छिद् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
वनिता वनिता pos=n,g=f,c=1,n=p
नभः नभस् pos=n,comp=y
अन्तराले अन्तराल pos=n,g=n,c=7,n=s
वप्र वप्र pos=n,comp=y
अम्भः अम्भस् pos=n,comp=y
स्रुतिम् स्रुति pos=n,g=f,c=2,n=s
अवलोकयांबभूवुः अवलोकय् pos=v,p=3,n=p,l=lit