Original

सध्वानं निपतितनिर्झरासु मन्द्रैः संमूर्छन् प्रतिनिनदैर् अधित्यकासु ।उद्ग्रीवैर् घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिर् उपशुश्रुवे रथानाम् ॥

Segmented

स ध्वानम् निपत्-निर्झर मन्द्रैः संमूर्छन् प्रतिनिनदैः अधित्यकासु उद्ग्रीवैः घन-रव-शङ्कया मयूरैः स उत्कण्ठम् ध्वनिः उपशुश्रुवे रथानाम्

Analysis

Word Lemma Parse
pos=i
ध्वानम् ध्वान pos=n,g=n,c=2,n=s
निपत् निपत् pos=va,comp=y,f=part
निर्झर निर्झर pos=n,g=f,c=7,n=p
मन्द्रैः मन्द्र pos=a,g=m,c=3,n=p
संमूर्छन् सम्मूर्छ् pos=va,g=m,c=1,n=s,f=part
प्रतिनिनदैः प्रतिनिनद pos=n,g=m,c=3,n=p
अधित्यकासु अधित्यका pos=n,g=f,c=7,n=p
उद्ग्रीवैः उद्ग्रीव pos=a,g=m,c=3,n=p
घन घन pos=n,comp=y
रव रव pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s
मयूरैः मयूर pos=n,g=m,c=3,n=p
pos=i
उत्कण्ठम् उत्कण्ठा pos=n,g=n,c=2,n=s
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
उपशुश्रुवे उपश्रु pos=v,p=3,n=s,l=lit
रथानाम् रथ pos=n,g=m,c=6,n=p