Original

उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन ।आ मूलाद् उपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणाम् ॥

Segmented

उत्सङ्गे सम-विषमे समम् महा-अद्रेः क्रान्तानाम् वियन्त्-अभिपात-लाघवेन मूलाद् उपनदि सैकतेषु लेभे सामग्री खुर-पदवीः तुरङ्गमाणाम्

Analysis

Word Lemma Parse
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
सम सम pos=n,comp=y
विषमे विषम pos=a,g=m,c=7,n=s
समम् समम् pos=i
महा महत् pos=a,comp=y
अद्रेः अद्रि pos=n,g=m,c=6,n=s
क्रान्तानाम् क्रम् pos=va,g=m,c=6,n=p,f=part
वियन्त् वियन्त् pos=n,comp=y
अभिपात अभिपात pos=n,comp=y
लाघवेन लाघव pos=n,g=n,c=3,n=s
मूलाद् मूल pos=n,g=n,c=5,n=s
उपनदि उपनदि pos=i
सैकतेषु सैकत pos=n,g=n,c=7,n=p
लेभे लभ् pos=v,p=3,n=s,l=lit
सामग्री सामग्री pos=n,g=f,c=1,n=s
खुर खुर pos=n,comp=y
पदवीः पदवी pos=n,g=f,c=1,n=s
तुरङ्गमाणाम् तुरंगम pos=n,g=m,c=6,n=p