Original

सोत्कण्ठैर् अमरगणैर् अनुप्रकीर्णान् निर्याय ज्वलितरुचः पुरान् मघोनः ।रामाणाम् उपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वम् आतपत्रैः ॥

Segmented

स उत्कण्ठा अमर-गणैः अनुप्रकीर्णान् निर्याय ज्वलित-रुचः पुरान् मघोनः रामाणाम् उपरि विवस्वतः स्थितानाम् न आसेदे चरित-गुण-त्वम् आतपत्रैः

Analysis

Word Lemma Parse
pos=i
उत्कण्ठा उत्कण्ठा pos=n,g=m,c=3,n=p
अमर अमर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
अनुप्रकीर्णान् अनुप्रकॄ pos=va,g=m,c=2,n=p,f=part
निर्याय निर्या pos=vi
ज्वलित ज्वल् pos=va,comp=y,f=part
रुचः रुच् pos=n,g=n,c=5,n=s
पुरान् पुर pos=n,g=n,c=5,n=s
मघोनः मघवन् pos=n,g=,c=6,n=s
रामाणाम् रामा pos=n,g=f,c=6,n=p
उपरि उपरि pos=i
विवस्वतः विवस्वन्त् pos=n,g=m,c=6,n=s
स्थितानाम् स्था pos=va,g=f,c=6,n=p,f=part
pos=i
आसेदे आसद् pos=v,p=3,n=s,l=lit
चरित चर् pos=va,comp=y,f=part
गुण गुण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आतपत्रैः आतपत्र pos=n,g=n,c=3,n=p