Original

सेतुत्वं दधति पयोमुचां विताने संरम्भाद् अभिपततो रथाञ् जवेन ।आनिन्युर् नियमितरश्मिभुग्नघोणाः कृच्छ्रेण क्षितिम् अवनामितस् तुरङ्गाः ॥

Segmented

सेतु-त्वम् दधति पयोमुचाम् विताने संरम्भाद् अभिपततो रथाञ् जवेन आनिन्युः नियमित-रश्मि-भुग्न-घोणा कृच्छ्रेण क्षितिम् अवनामितस् तुरङ्गाः

Analysis

Word Lemma Parse
सेतु सेतु pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
दधति धा pos=v,p=3,n=s,l=lat
पयोमुचाम् पयोमुच् pos=n,g=m,c=6,n=p
विताने वितान pos=n,g=m,c=7,n=s
संरम्भाद् संरम्भ pos=n,g=m,c=5,n=s
अभिपततो अभिपत् pos=va,g=m,c=2,n=p,f=part
रथाञ् रथ pos=n,g=m,c=2,n=p
जवेन जव pos=n,g=m,c=3,n=s
आनिन्युः आनी pos=v,p=3,n=p,l=lit
नियमित नियम् pos=va,comp=y,f=part
रश्मि रश्मि pos=n,comp=y
भुग्न भुज् pos=va,comp=y,f=part
घोणा घोणा pos=n,g=m,c=1,n=p
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
अवनामितस् अवनामय् pos=va,g=m,c=1,n=s,f=part
तुरङ्गाः तुरंग pos=n,g=m,c=1,n=p