Original

यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले ।आतेनुस् त्रिदशवधूजनाङ्गभाजां संधानं सुरधनुषः प्रभा मणीनाम् ॥

Segmented

यातस्य ग्रथित-तरङ्ग-सैकत-आभे विच्छेदम् विपयसि वारिवाह-जाले आतेनुस् त्रिदश-वधू-जन-अङ्ग-भाजाम् संधानम् सुरधनुषः प्रभा मणीनाम्

Analysis

Word Lemma Parse
यातस्य या pos=va,g=m,c=6,n=s,f=part
ग्रथित ग्रन्थ् pos=va,comp=y,f=part
तरङ्ग तरंग pos=n,comp=y
सैकत सैकत pos=n,comp=y
आभे आभ pos=a,g=n,c=7,n=s
विच्छेदम् विच्छेद pos=n,g=m,c=2,n=s
विपयसि विपयस् pos=a,g=f,c=7,n=s
वारिवाह वारिवाह pos=n,comp=y
जाले जाल pos=n,g=n,c=7,n=s
आतेनुस् आतन् pos=v,p=3,n=p,l=lit
त्रिदश त्रिदश pos=n,comp=y
वधू वधू pos=n,comp=y
जन जन pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
भाजाम् भाज् pos=a,g=m,c=6,n=p
संधानम् संधान pos=n,g=n,c=2,n=s
सुरधनुषः सुरधनुस् pos=n,g=n,c=6,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
मणीनाम् मणि pos=n,g=m,c=6,n=p