Original

प्रत्यार्द्रीकृततिलकास् तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः ।कान्तानां बहुमतिम् आययुः पयोदा नाल्पीयान् बहु सुकृतं हिनस्ति दोषः ॥

Segmented

प्रति आर्द्रीकृत-तिलकाः तुषार-पातैः प्रह्लादम् शमित-परिश्रमाः दिशन्तः कान्तानाम् बहु-मतिम् आययुः पयोदा न अल्पीयान् बहु सु कृतम् हिनस्ति दोषः

Analysis

Word Lemma Parse
प्रति प्रति pos=i
आर्द्रीकृत आर्द्रीकृ pos=va,comp=y,f=part
तिलकाः तिलक pos=n,g=m,c=1,n=p
तुषार तुषार pos=n,comp=y
पातैः पात pos=n,g=m,c=3,n=p
प्रह्लादम् प्रह्लाद pos=n,g=m,c=2,n=s
शमित शमय् pos=va,comp=y,f=part
परिश्रमाः परिश्रम pos=n,g=m,c=1,n=p
दिशन्तः दिश् pos=va,g=m,c=1,n=p,f=part
कान्तानाम् कान्ता pos=n,g=f,c=6,n=p
बहु बहु pos=a,comp=y
मतिम् मति pos=n,g=f,c=2,n=s
आययुः आया pos=v,p=3,n=p,l=lit
पयोदा पयोद pos=n,g=m,c=1,n=p
pos=i
अल्पीयान् अल्पीयस् pos=a,g=m,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
सु सु pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
दोषः दोष pos=n,g=m,c=1,n=s