Original

क्रान्तानां ग्रहचरितात् पथो रथानाम् अक्षाग्रक्षतसुरवेश्मवेदिकानाम् ।निःसङ्गं प्रधिभिर् उपाददे विवृत्तिः सम्पीडक्षुभितजलेषु तोयदेषु ॥

Segmented

क्रान्तानाम् ग्रह-चरितात् पथो रथानाम् अक्ष-अग्र-क्षत-सुर-वेश्म-वेदिका निःसङ्गम् प्रधिभिः उपाददे विवृत्तिः सम्पीड-क्षुभित-जलेषु तोयदेषु

Analysis

Word Lemma Parse
क्रान्तानाम् क्रम् pos=va,g=m,c=6,n=p,f=part
ग्रह ग्रह pos=n,comp=y
चरितात् चर् pos=va,g=m,c=5,n=s,f=part
पथो पथिन् pos=n,g=,c=5,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
अक्ष अक्ष pos=n,comp=y
अग्र अग्र pos=n,comp=y
क्षत क्षन् pos=va,comp=y,f=part
सुर सुर pos=n,comp=y
वेश्म वेश्मन् pos=n,comp=y
वेदिका वेदिका pos=n,g=m,c=6,n=p
निःसङ्गम् निःसङ्ग pos=a,g=n,c=2,n=s
प्रधिभिः प्रधि pos=n,g=m,c=3,n=p
उपाददे उपादा pos=v,p=3,n=s,l=lit
विवृत्तिः विवृत्ति pos=n,g=f,c=1,n=s
सम्पीड सम्पीड pos=n,comp=y
क्षुभित क्षुभ् pos=va,comp=y,f=part
जलेषु जल pos=n,g=m,c=7,n=p
तोयदेषु तोयद pos=n,g=m,c=7,n=p