Original

सम्भिन्नैर् इभतुरगावगाहनेन प्राप्योर्वीर् अनुपदवीं विमानपङ्क्तीः ।तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः ॥

Segmented

संभिन्नैः इभ-तुरग-अवगाहनेन प्राप्य उर्वीः अनुपदवीम् विमान-पङ्क्तीः तद्-पूर्वम् प्रतिविदधे सुरापगाया वप्र-अन्त-स्खलित-विवर्तनम् पयोभिः

Analysis

Word Lemma Parse
संभिन्नैः सम्भिद् pos=va,g=m,c=3,n=p,f=part
इभ इभ pos=n,comp=y
तुरग तुरग pos=n,comp=y
अवगाहनेन अवगाहन pos=n,g=n,c=3,n=s
प्राप्य प्राप् pos=vi
उर्वीः उरु pos=a,g=f,c=2,n=p
अनुपदवीम् अनुपदवी pos=n,g=f,c=2,n=s
विमान विमान pos=n,comp=y
पङ्क्तीः पङ्क्ति pos=n,g=f,c=2,n=p
तद् तद् pos=n,comp=y
पूर्वम् पूर्वम् pos=i
प्रतिविदधे प्रतिविधा pos=v,p=3,n=s,l=lit
सुरापगाया सुरापगा pos=n,g=f,c=6,n=s
वप्र वप्र pos=n,comp=y
अन्त अन्त pos=n,comp=y
स्खलित स्खल् pos=va,comp=y,f=part
विवर्तनम् विवर्तन pos=n,g=n,c=2,n=s
पयोभिः पयस् pos=n,g=n,c=3,n=p