Original

आमत्तभ्रमरकुलाकुलानि धुन्वन्न् उद्भूतग्रथितरजांसि पङ्कजानि ।कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥

Segmented

आमद्-भ्रमर-कुल-आकुलानि धुन्वन्न् उद्भूत-ग्रथित-रजांसि पङ्कजानि कान्तानाम् गगन-नदी-तरङ्ग-शीतः संतापम् विरमयति स्म मातरिश्वा

Analysis

Word Lemma Parse
आमद् आमद् pos=va,comp=y,f=part
भ्रमर भ्रमर pos=n,comp=y
कुल कुल pos=n,comp=y
आकुलानि आकुल pos=a,g=n,c=2,n=p
धुन्वन्न् धू pos=va,g=m,c=1,n=s,f=part
उद्भूत उद्भू pos=va,comp=y,f=part
ग्रथित ग्रन्थ् pos=va,comp=y,f=part
रजांसि रजस् pos=n,g=n,c=2,n=p
पङ्कजानि पङ्कज pos=n,g=n,c=2,n=p
कान्तानाम् कान्ता pos=n,g=f,c=6,n=p
गगन गगन pos=n,comp=y
नदी नदी pos=n,comp=y
तरङ्ग तरंग pos=n,comp=y
शीतः शीत pos=a,g=m,c=1,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
विरमयति विरमय् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s