Original

श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानाम् अथ सचिवैस् त्रिलोकभर्तुः ।संमूर्छन्न् अलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः ॥

Segmented

श्रीमद्भिः स रथ-गजैः सुर-अङ्गनानाम् गुप्तानाम् अथ सचिवैस् त्रिलोक-भर्तुः संमूर्छन्न् अलघु-विमान-रन्ध्र-भिन्नः प्रस्थानम् समभिदधे मृदङ्ग-नादः

Analysis

Word Lemma Parse
श्रीमद्भिः श्रीमत् pos=a,g=m,c=3,n=p
pos=i
रथ रथ pos=n,comp=y
गजैः गज pos=n,g=m,c=3,n=p
सुर सुर pos=n,comp=y
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p
गुप्तानाम् गुप् pos=va,g=f,c=6,n=p,f=part
अथ अथ pos=i
सचिवैस् सचिव pos=n,g=m,c=3,n=p
त्रिलोक त्रिलोक pos=n,comp=y
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
संमूर्छन्न् सम्मूर्छ् pos=va,g=m,c=1,n=s,f=part
अलघु अलघु pos=a,comp=y
विमान विमान pos=n,comp=y
रन्ध्र रन्ध्र pos=n,comp=y
भिन्नः भिद् pos=va,g=m,c=1,n=s,f=part
प्रस्थानम् प्रस्थान pos=n,g=n,c=2,n=s
समभिदधे समभिधा pos=v,p=3,n=s,l=lit
मृदङ्ग मृदङ्ग pos=n,comp=y
नादः नाद pos=n,g=m,c=1,n=s