Original

सितवाजिने निजगदू रुचयश् चलवीचिरागरचनापटवः ।मणिजालम् अम्भसि निमग्नम् अपि स्फुरितं मनोगतम् इवाकृतयः ॥

Segmented

सितवाजिने निजगदू रुचयः चल-वीचि-राग-रचना-पटवः मणि-जालम् अम्भसि निमग्नम् अपि स्फुरितम् मनोगतम् इव आकृत्यः

Analysis

Word Lemma Parse
सितवाजिने सितवाजिन् pos=n,g=m,c=4,n=s
निजगदू निगद् pos=v,p=3,n=p,l=lit
रुचयः रुचि pos=a,g=m,c=1,n=p
चल चल pos=a,comp=y
वीचि वीचि pos=n,comp=y
राग राग pos=n,comp=y
रचना रचना pos=n,comp=y
पटवः पटु pos=a,g=m,c=1,n=p
मणि मणि pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
निमग्नम् निमज्ज् pos=va,g=n,c=2,n=s,f=part
अपि अपि pos=i
स्फुरितम् स्फुर् pos=va,g=n,c=2,n=s,f=part
मनोगतम् मनोगत pos=n,g=n,c=2,n=s
इव इव pos=i
आकृत्यः आकृति pos=n,g=f,c=1,n=p