Original

अनुहेमवप्रम् अरुणैः समतां गतम् ऊर्मिभिः सहचरं पृथुभिः ।स रथाङ्गनामवनितां करुणैर् अनुबध्नतीम् अभिननन्द रुतैः ॥

Segmented

अनु हेम-वप्रम् अरुणैः सम-ताम् गतम् ऊर्मिभिः सहचरम् पृथुभिः स रथाङ्ग-नाम-वनिताम् करुणैः अनुबध्नतीम् अभिननन्द रुतैः

Analysis

Word Lemma Parse
अनु अनु pos=i
हेम हेमन् pos=n,comp=y
वप्रम् वप्र pos=n,g=m,c=2,n=s
अरुणैः अरुण pos=a,g=m,c=3,n=p
सम सम pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
ऊर्मिभिः ऊर्मि pos=n,g=m,c=3,n=p
सहचरम् सहचर pos=n,g=m,c=2,n=s
पृथुभिः पृथु pos=a,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
रथाङ्ग रथाङ्ग pos=n,comp=y
नाम नामन् pos=n,comp=y
वनिताम् वनिता pos=n,g=f,c=2,n=s
करुणैः करुण pos=a,g=n,c=3,n=p
अनुबध्नतीम् अनुबन्ध् pos=va,g=f,c=2,n=s,f=part
अभिननन्द अभिनन्द् pos=v,p=3,n=s,l=lit
रुतैः रुत pos=n,g=n,c=3,n=p