Original

दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः ।अधिकां स रोधसि बबन्ध धृतिं महते रुजन्न् अपि गुणाय महान् ॥

Segmented

दधति क्षतीः परिणत-द्विरदे मुदित-अलि-योषित् मद-स्रुति अधिकाम् स रोधसि बबन्ध धृतिम् महते रुजन्न् अपि गुणाय महान्

Analysis

Word Lemma Parse
दधति धा pos=va,g=m,c=7,n=s,f=part
क्षतीः क्षति pos=n,g=f,c=2,n=p
परिणत परिणम् pos=va,comp=y,f=part
द्विरदे द्विरद pos=n,g=m,c=7,n=s
मुदित मुद् pos=va,comp=y,f=part
अलि अलि pos=n,comp=y
योषित् योषित् pos=n,g=f,c=7,n=s
मद मद pos=n,comp=y
स्रुति स्रुति pos=n,g=f,c=3,n=p
अधिकाम् अधिक pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
रोधसि रोधस् pos=n,g=n,c=7,n=s
बबन्ध बन्ध् pos=v,p=3,n=s,l=lit
धृतिम् धृति pos=n,g=f,c=2,n=s
महते महत् pos=a,g=m,c=4,n=s
रुजन्न् रुज् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
गुणाय गुण pos=n,g=m,c=4,n=s
महान् महत् pos=a,g=m,c=1,n=s