Original

प्रबभूव नालम् अवलोकयितुं परितः सरोजरजसारुणितम् ।सरिदुत्तरीयम् इव संहतिमत् स तरङ्गरङ्गि कलहंसकुलम् ॥

Segmented

प्रबभूव नालम् अवलोकयितुम् परितः सरोज-रजसा अरुणितम् सरित्-उत्तरीयम् इव संहतिमत् स तरङ्ग-रङ्गिन् कलहंस-कुलम्

Analysis

Word Lemma Parse
प्रबभूव प्रभू pos=v,p=3,n=s,l=lit
नालम् नाल pos=n,g=m,c=2,n=s
अवलोकयितुम् अवलोकय् pos=vi
परितः परितस् pos=i
सरोज सरोज pos=n,comp=y
रजसा रजस् pos=n,g=n,c=3,n=s
अरुणितम् अरुणित pos=a,g=m,c=2,n=s
सरित् सरित् pos=n,comp=y
उत्तरीयम् उत्तरीय pos=n,g=n,c=2,n=s
इव इव pos=i
संहतिमत् संहतिमत् pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तरङ्ग तरंग pos=n,comp=y
रङ्गिन् रङ्गिन् pos=a,g=n,c=2,n=s
कलहंस कलहंस pos=n,comp=y
कुलम् कुल pos=n,g=n,c=2,n=s