Original

अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् ।स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् ॥

Segmented

अवरुज्-तुङ्ग-सुरदारु-तरौ निचये पुरः सुरसरित्-पयस् स ददर्श वेतस-वन-आचरिताम् प्रणतिम् बलीयसि समृद्धि-करीम्

Analysis

Word Lemma Parse
अवरुज् अवरुज् pos=va,comp=y,f=part
तुङ्ग तुङ्ग pos=a,comp=y
सुरदारु सुरदारु pos=n,comp=y
तरौ तरु pos=n,g=m,c=7,n=s
निचये निचय pos=n,g=m,c=7,n=s
पुरः पुरस् pos=i
सुरसरित् सुरसरित् pos=n,comp=y
पयस् पयस् pos=n,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
वेतस वेतस pos=n,comp=y
वन वन pos=n,comp=y
आचरिताम् आचर् pos=va,g=f,c=2,n=s,f=part
प्रणतिम् प्रणति pos=n,g=f,c=2,n=s
बलीयसि बलीयस् pos=a,g=m,c=7,n=s
समृद्धि समृद्धि pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s