Original

प्रणतिम् अथ विधाय प्रस्थिताः सद्मनस् ताः स्तनभरनमिताङ्गीर् अङ्गनाः प्रीतिभाजः ।अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितम् अमरभर्तुर् द्रष्टुम् अक्ष्णां सहस्रम् ॥

Segmented

प्रणतिम् अथ विधाय प्रस्थिताः सद्मनस् ताः स्तन-भर-नमित-अङ्गाः अङ्गनाः प्रीति-भाजः अचल-नलिन-लक्ष्मि-हारिन् न अलम् बभूव स्तिमितम् अमरभर्तुः द्रष्टुम् अक्ष्णाम् सहस्रम्

Analysis

Word Lemma Parse
प्रणतिम् प्रणति pos=n,g=f,c=2,n=s
अथ अथ pos=i
विधाय विधा pos=vi
प्रस्थिताः प्रस्था pos=va,g=f,c=2,n=p,f=part
सद्मनस् सद्मन् pos=n,g=n,c=5,n=s
ताः तद् pos=n,g=f,c=2,n=p
स्तन स्तन pos=n,comp=y
भर भर pos=n,comp=y
नमित नमय् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=a,g=f,c=2,n=p
अङ्गनाः अङ्गना pos=n,g=f,c=2,n=p
प्रीति प्रीति pos=n,comp=y
भाजः भाज् pos=a,g=f,c=2,n=p
अचल अचल pos=n,comp=y
नलिन नलिन pos=n,comp=y
लक्ष्मि लक्ष्मी pos=n,comp=y
हारिन् हारिन् pos=a,g=n,c=2,n=s
pos=i
अलम् अलम् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
स्तिमितम् स्तिमित pos=a,g=n,c=2,n=s
अमरभर्तुः अमरभर्तृ pos=n,g=m,c=6,n=s
द्रष्टुम् दृश् pos=vi
अक्ष्णाम् अक्षि pos=n,g=,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s