Original

पृथुदाम्नि तत्र परिबोधि च मा भवतीभिर् अन्यमुनिवद् विकृतिः ।स्वयशांसि विक्रमवताम् अवतां न वधूष्व् अघानि विमृष्यन्ति धियः ॥

Segmented

पृथु-दामनि तत्र परिबोधि च मा भवतीभिः अन्य-मुनि-वत् विकृतिः स्व-यशस् विक्रमवताम् अवताम् न वधूष्व् अघानि विमृष्यन्ति धियः

Analysis

Word Lemma Parse
पृथु पृथु pos=a,comp=y
दामनि दामन् pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
परिबोधि परिबुध् pos=v,p=3,n=s,l=lun
pos=i
मा मा pos=i
भवतीभिः भवत् pos=a,g=f,c=3,n=p
अन्य अन्य pos=n,comp=y
मुनि मुनि pos=n,comp=y
वत् वत् pos=i
विकृतिः विकृति pos=n,g=f,c=1,n=s
स्व स्व pos=a,comp=y
यशस् यशस् pos=n,g=n,c=2,n=p
विक्रमवताम् विक्रमवत् pos=a,g=m,c=6,n=p
अवताम् अव् pos=va,g=m,c=6,n=p,f=part
pos=i
वधूष्व् वधू pos=n,g=f,c=7,n=p
अघानि अघ pos=n,g=n,c=2,n=p
विमृष्यन्ति विमृष् pos=v,p=3,n=p,l=lat
धियः धी pos=n,g=f,c=1,n=p