Original

अविमृष्यम् एतद् अभिलष्यति स द्विषतां वधेन विषयाभिरतिम् ।भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥

Segmented

अ विमृः एतद् अभिलष्यति स द्विषताम् वधेन विषय-अभिरतिम् भव-वीत्यै न हि तथा स विधिः क्व शरासनम् क्व च विमुक्ति-पथः

Analysis

Word Lemma Parse
pos=i
विमृः विमृष् pos=va,g=n,c=2,n=s,f=krtya
एतद् एतद् pos=n,g=n,c=2,n=s
अभिलष्यति अभिलष् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
वधेन वध pos=n,g=m,c=3,n=s
विषय विषय pos=n,comp=y
अभिरतिम् अभिरति pos=n,g=f,c=2,n=s
भव भव pos=n,comp=y
वीत्यै वीति pos=n,g=f,c=4,n=s
pos=i
हि हि pos=i
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
क्व क्व pos=i
शरासनम् शरासन pos=n,g=n,c=1,n=s
क्व क्व pos=i
pos=i
विमुक्ति विमुक्ति pos=n,comp=y
पथः पथ pos=n,g=m,c=1,n=s