Original

तद् उपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः ।हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥

Segmented

तद् उपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः हृत-वीत-राग-मनसाम् ननु वः सुख-सङ्गिनम् प्रति सुख-अवजितिः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
उपेत्य उपे pos=vi
विघ्नयत विघ्नय् pos=v,p=2,n=p,l=lot
तस्य तद् pos=n,g=m,c=6,n=s
तपः तपस् pos=n,g=n,c=2,n=s
कृतिभिः कृतिन् pos=a,g=m,c=3,n=p
कलासु कला pos=n,g=f,c=7,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सचिवैः सचिव pos=n,g=m,c=3,n=p
हृत हृ pos=va,comp=y,f=part
वीत वी pos=va,comp=y,f=part
राग राग pos=n,comp=y
मनसाम् मनस् pos=n,g=m,c=6,n=p
ननु ननु pos=i
वः त्वद् pos=n,g=,c=6,n=p
सुख सुख pos=n,comp=y
सङ्गिनम् सङ्गिन् pos=a,g=m,c=2,n=s
प्रति प्रति pos=i
सुख सुख pos=n,comp=y
अवजितिः अवजिति pos=n,g=f,c=1,n=s