Original

बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा ।उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥

Segmented

बहुधा गताम् जगति भूत-सृज् कम्-ताम् समभिहृत्य पुरा उपपादिता विदधता भवतीः सुर-सद्म-यान-सुमुखा जन-ता

Analysis

Word Lemma Parse
बहुधा बहुधा pos=i
गताम् गम् pos=va,g=f,c=2,n=s,f=part
जगति जगन्त् pos=n,g=n,c=7,n=s
भूत भूत pos=n,comp=y
सृज् सृज् pos=a,g=m,c=3,n=s
कम् कम् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
समभिहृत्य समभिहृ pos=vi
पुरा पुरा pos=i
उपपादिता उपपादय् pos=va,g=f,c=1,n=s,f=part
विदधता विधा pos=va,g=m,c=3,n=s,f=part
भवतीः भवत् pos=a,g=f,c=2,n=p
सुर सुर pos=n,comp=y
सद्म सद्मन् pos=n,comp=y
यान यान pos=n,comp=y
सुमुखा सुमुख pos=a,g=f,c=1,n=s
जन जन pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s