Original

भववीतये हतबृहत्तमसाम् अवबोधवारि रजसः शमनम् ।परिपीयमाणम् इव वो ऽसकलैर् अवसादम् एति नयनाञ्जलिभिः ॥

Segmented

भव-वीत्यै हत-बृहत्-तमस् अवबोध-वारि रजसः शमनम् परिपीयमाणम् इव वो ऽसकलैः अवसादम् एति नयन-अञ्जलिभिः

Analysis

Word Lemma Parse
भव भव pos=n,comp=y
वीत्यै वीति pos=n,g=f,c=4,n=s
हत हन् pos=va,comp=y,f=part
बृहत् बृहत् pos=a,comp=y
तमस् तमस् pos=n,g=n,c=6,n=p
अवबोध अवबोध pos=n,comp=y
वारि वारि pos=n,g=n,c=1,n=s
रजसः रजस् pos=n,g=n,c=6,n=s
शमनम् शमन pos=a,g=n,c=1,n=s
परिपीयमाणम् परिपा pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
वो त्वद् pos=n,g=,c=6,n=p
ऽसकलैः असकल pos=a,g=m,c=3,n=p
अवसादम् अवसाद pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
नयन नयन pos=n,comp=y
अञ्जलिभिः अञ्जलि pos=n,g=m,c=3,n=p