Original

सुकुमारम् एकम् अणु मर्मभिदाम् अतिदूरगं युतम् अमोघतया ।अविपक्षम् अस्त्रम् अपरं कतमद् विजयाय यूयम् इव चित्तभुवः ॥

Segmented

सुकुमारम् एकम् अणु मर्म-भिद् अति दूर-गम् युतम् अमोघ-तया अ विपक्षम् अस्त्रम् अपरम् कतमद् विजयाय यूयम् इव चित्त-भुवः

Analysis

Word Lemma Parse
सुकुमारम् सुकुमार pos=a,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
अणु अणु pos=a,g=n,c=1,n=s
मर्म मर्मन् pos=n,comp=y
भिद् भिद् pos=a,g=m,c=6,n=p
अति अति pos=i
दूर दूर pos=a,comp=y
गम् pos=a,g=n,c=1,n=s
युतम् युत pos=a,g=n,c=1,n=s
अमोघ अमोघ pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
pos=i
विपक्षम् विपक्ष pos=a,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
अपरम् अपर pos=n,g=n,c=1,n=s
कतमद् कतम pos=n,g=n,c=1,n=s
विजयाय विजय pos=n,g=m,c=4,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
इव इव pos=i
चित्त चित्त pos=n,comp=y
भुवः भू pos=n,g=f,c=1,n=p