Original

उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः ।मुदम् अस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुर् अनुवप्रम् अपाम् ॥

Segmented

उदित-उपल-स्खलन-संवलिताः स्फुट-हंस-सारस-विराव-युजः मुदम् अस्य माङ्गलिक-तूर्य-कृताम् ध्वनयः प्रतेनुः अनु वप्रम् अपाम्

Analysis

Word Lemma Parse
उदित उदि pos=va,comp=y,f=part
उपल उपल pos=n,comp=y
स्खलन स्खलन pos=n,comp=y
संवलिताः संवल् pos=va,g=m,c=1,n=p,f=part
स्फुट स्फुट pos=a,comp=y
हंस हंस pos=n,comp=y
सारस सारस pos=n,comp=y
विराव विराव pos=n,comp=y
युजः युज् pos=a,g=m,c=1,n=p
मुदम् मुद् pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
माङ्गलिक माङ्गलिक pos=a,comp=y
तूर्य तूर्य pos=n,comp=y
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
ध्वनयः ध्वनि pos=n,g=m,c=1,n=p
प्रतेनुः प्रतन् pos=v,p=3,n=p,l=lit
अनु अनु pos=i
वप्रम् वप्र pos=n,g=m,c=2,n=s
अपाम् अप् pos=n,g=n,c=6,n=p