Original

प्रणिधाय चित्तम् अथ भक्ततया विदिते ऽप्य् अपूर्व इव तत्र हरिः ।उपलब्धुम् अस्य नियमस्थिरतां सुरसुन्दरीर् इति वचो ऽभिदधे ॥

Segmented

प्रणिधाय चित्तम् अथ भक्त-तया विदिते ऽप्य् अपूर्व इव तत्र हरिः उपलब्धुम् अस्य नियम-स्थिर-ताम् सुरसुन्दरीः इति वचो ऽभिदधे

Analysis

Word Lemma Parse
प्रणिधाय प्रणिधा pos=vi
चित्तम् चित्त pos=n,g=n,c=2,n=s
अथ अथ pos=i
भक्त भक्त pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
विदिते विद् pos=va,g=n,c=7,n=s,f=part
ऽप्य् अपि pos=i
अपूर्व अपूर्व pos=a,g=m,c=1,n=s
इव इव pos=i
तत्र तत्र pos=i
हरिः हरि pos=n,g=m,c=1,n=s
उपलब्धुम् उपलभ् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
नियम नियम pos=n,comp=y
स्थिर स्थिर pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
सुरसुन्दरीः सुरसुन्दरी pos=n,g=f,c=2,n=p
इति इति pos=i
वचो वचस् pos=n,g=n,c=2,n=s
ऽभिदधे अभिधा pos=v,p=3,n=s,l=lit