Original

अधिगम्य गुह्यकगणाद् इति तन् मनसः प्रियं प्रियसुतस्य तपः ।निजुगोप हर्षम् उदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥

Segmented

अधिगम्य गुह्यक-गणात् इति तन् मनसः प्रियम् प्रिय-सुतस्य तपः निजुगोप हर्षम् उदितम् मघवा नय-वर्त्म-ग प्रभवताम् हि धियः

Analysis

Word Lemma Parse
अधिगम्य अधिगम् pos=vi
गुह्यक गुह्यक pos=n,comp=y
गणात् गण pos=n,g=m,c=5,n=s
इति इति pos=i
तन् तद् pos=n,g=n,c=1,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
प्रिय प्रिय pos=a,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
तपः तपस् pos=n,g=n,c=1,n=s
निजुगोप निगुप् pos=v,p=3,n=s,l=lit
हर्षम् हर्ष pos=n,g=m,c=2,n=s
उदितम् उदि pos=va,g=m,c=2,n=s,f=part
मघवा मघवन् pos=n,g=m,c=1,n=s
नय नय pos=n,comp=y
वर्त्म वर्त्मन् pos=n,comp=y
pos=a,g=f,c=1,n=p
प्रभवताम् प्रभू pos=va,g=m,c=6,n=p,f=part
हि हि pos=i
धियः धी pos=n,g=f,c=1,n=p