Original

विगणय्य कारणम् अनेकगुणं निजयाथवा कथितम् अल्पतया ।असद् अप्य् अदः सहितुम् अर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥

Segmented

विगणय्य कारणम् अनेक-गुणम् निजया अथवा कथितम् अल्प-तया असद् अप्य् अदः सहितुम् अर्हति नः क्व वनेचराः क्व निपुणा मतयः

Analysis

Word Lemma Parse
विगणय्य विगणय् pos=vi
कारणम् कारण pos=n,g=n,c=2,n=s
अनेक अनेक pos=a,comp=y
गुणम् गुण pos=n,g=n,c=2,n=s
निजया निज pos=a,g=f,c=3,n=s
अथवा अथवा pos=i
कथितम् कथय् pos=va,g=n,c=2,n=s,f=part
अल्प अल्प pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
असद् असत् pos=a,g=n,c=2,n=s
अप्य् अपि pos=i
अदः अदस् pos=n,g=n,c=2,n=s
सहितुम् सह् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
क्व क्व pos=i
वनेचराः वनेचर pos=a,g=m,c=1,n=p
क्व क्व pos=i
निपुणा निपुण pos=a,g=f,c=1,n=p
मतयः मति pos=n,g=f,c=1,n=p