Original

ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम् ।चरतस् तपस् तव वनेषु सदा न वयं निरूपयितुम् अस्य गतिम् ॥

Segmented

ऋषि-वंश-जः स यदि दैत्य-कुले यदि वा अन्वये महति भूमिभृताम् चरतस् तपस् तव वनेषु सदा न वयम् निरूपयितुम् अस्य गतिम्

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
वंश वंश pos=n,comp=y
जः pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
यदि यदि pos=i
दैत्य दैत्य pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
यदि यदि pos=i
वा वा pos=i
अन्वये अन्वय pos=n,g=m,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
भूमिभृताम् भूमिभृत् pos=n,g=m,c=6,n=p
चरतस् चर् pos=va,g=m,c=6,n=s,f=part
तपस् तपस् pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
वनेषु वन pos=n,g=n,c=7,n=p
सदा सदा pos=i
pos=i
वयम् मद् pos=n,g=,c=1,n=p
निरूपयितुम् निरूपय् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s