Original

उरु सत्त्वम् आह विपरिश्रमता परमं वपुः प्रथयतीव जयम् ।शमिनो ऽपि तस्य नवसंगमने विभुतानुषङ्गि भयम् एति जनः ॥

Segmented

उरु सत्त्वम् आह विपरिश्रमता परमम् वपुः प्रथयति इव जयम् शमिनो ऽपि तस्य नव-संगमने विभु-ता-अनुषङ्गिन् भयम् एति जनः

Analysis

Word Lemma Parse
उरु उरु pos=a,g=n,c=2,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
विपरिश्रमता विपरिश्रम् pos=va,g=m,c=3,n=s,f=part
परमम् परम pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
प्रथयति प्रथय् pos=v,p=3,n=s,l=lat
इव इव pos=i
जयम् जय pos=n,g=m,c=2,n=s
शमिनो शमिन् pos=a,g=m,c=6,n=s
ऽपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
नव नव pos=a,comp=y
संगमने संगमन pos=n,g=n,c=7,n=s
विभु विभु pos=a,comp=y
ता ता pos=n,comp=y
अनुषङ्गिन् अनुषङ्गिन् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s