Original

इतरेतरानभिभवेन मृगास् तम् उपासते गुरुम् इवान्तसदः ।विनमन्ति चास्य तरवः प्रचये परवान् स तेन भवतेव नगः ॥

Segmented

इतरेतरान् अभिभवेन मृगास् तम् उपासते गुरुम् इव अन्तसद् विनमन्ति च अस्य तरवः प्रचये परवान् स तेन भवता इव नगः

Analysis

Word Lemma Parse
इतरेतरान् इतरेतर pos=n,g=m,c=2,n=p
अभिभवेन अभिभव pos=n,g=m,c=3,n=s
मृगास् मृग pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat
गुरुम् गुरु pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तसद् अन्तसद् pos=n,g=m,c=1,n=p
विनमन्ति विनम् pos=v,p=3,n=p,l=lat
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तरवः तरु pos=n,g=m,c=1,n=p
प्रचये प्रचय pos=n,g=m,c=7,n=s
परवान् परवत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
भवता भवत् pos=a,g=m,c=3,n=s
इव इव pos=i
नगः नग pos=n,g=m,c=1,n=s