Original

मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिर् अपाम् ।गुणसम्पदानुगुणतां गमितः कुरुते ऽस्य भक्तिम् इव भूतगणः ॥

Segmented

मरुतः शिवा नव-तृणा जगती विमलम् नभो रजसि वृष्टिः अपाम् गुण-संपदा अनुगुण-ताम् गमितः कुरुते ऽस्य भक्तिम् इव भूत-गणः

Analysis

Word Lemma Parse
मरुतः मरुत् pos=n,g=m,c=1,n=p
शिवा शिव pos=a,g=m,c=1,n=p
नव नवन् pos=n,comp=y
तृणा तृण pos=n,g=f,c=1,n=s
जगती जगती pos=n,g=f,c=1,n=s
विमलम् विमल pos=a,g=n,c=1,n=s
नभो नभस् pos=n,g=n,c=1,n=s
रजसि रजस् pos=n,g=n,c=7,n=s
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
गुण गुण pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
अनुगुण अनुगुण pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गमितः गमय् pos=va,g=m,c=1,n=s,f=part
कुरुते कृ pos=v,p=3,n=s,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
भक्तिम् भक्ति pos=n,g=f,c=2,n=s
इव इव pos=i
भूत भूत pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s