Original

स बिभर्ति भीषणभुजंगभुजः पृथि विद्विषां भयविधायि धनुः ।अमलेन तस्य धृतसच्चरिताश् चरितेन चातिशयिता मुनयः ॥

Segmented

स बिभर्ति भीषण-भुजंगभुज् पृथि विद्विषाम् भय-विधायिन् धनुः अमलेन तस्य धृत-सत्-चरिताः चरितेन च अतिशयिताः मुनयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
भीषण भीषण pos=a,comp=y
भुजंगभुज् भुजंगभुज् pos=n,g=m,c=6,n=s
पृथि पृथ् pos=n,g=f,c=7,n=s
विद्विषाम् विद्विष् pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
विधायिन् विधायिन् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अमलेन अमल pos=a,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धृत धृ pos=va,comp=y,f=part
सत् सत् pos=a,comp=y
चरिताः चरित pos=n,g=m,c=1,n=p
चरितेन चरित pos=n,g=n,c=3,n=s
pos=i
अतिशयिताः अतिशी pos=va,g=m,c=1,n=p,f=part
मुनयः मुनि pos=n,g=m,c=1,n=p