Original

शुचिवल्कवीततनुर् अन्यतमस् तिमिरच्छिदाम् इव गिरौ भवतः ।महते जयाय मघवन्न् अनघः पुरुषस् तपस्यति तपज् जगतीम् ॥

Segmented

शुचि-वल्क-व्ये-तनुः अन्यतमस् तिमिरच्छिदाम् इव गिरौ भवतः महते जयाय मघवन्न् अनघः पुरुषस् तपस्यति तप्-जगतीम्

Analysis

Word Lemma Parse
शुचि शुचि pos=a,comp=y
वल्क वल्क pos=n,comp=y
व्ये व्ये pos=va,comp=y,f=part
तनुः तनु pos=n,g=m,c=1,n=s
अन्यतमस् अन्यतम pos=a,g=m,c=1,n=s
तिमिरच्छिदाम् तिमिरच्छिद् pos=n,g=m,c=6,n=p
इव इव pos=i
गिरौ गिरि pos=n,g=m,c=7,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
महते महत् pos=a,g=m,c=4,n=s
जयाय जय pos=n,g=m,c=4,n=s
मघवन्न् मघवन् pos=n,g=m,c=8,n=s
अनघः अनघ pos=a,g=m,c=1,n=s
पुरुषस् पुरुष pos=n,g=m,c=1,n=s
तपस्यति तपस्य् pos=v,p=3,n=s,l=lat
तप् तप् pos=va,comp=y,f=part
जगतीम् जगती pos=n,g=f,c=2,n=s